Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयतमानसा saṁyatamānasā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतमानसा saṁyatamānasā
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Vocativo संयतमानसे saṁyatamānase
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Acusativo संयतमानसाम् saṁyatamānasām
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Instrumental संयतमानसया saṁyatamānasayā
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभिः saṁyatamānasābhiḥ
Dativo संयतमानसायै saṁyatamānasāyai
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभ्यः saṁyatamānasābhyaḥ
Ablativo संयतमानसायाः saṁyatamānasāyāḥ
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभ्यः saṁyatamānasābhyaḥ
Genitivo संयतमानसायाः saṁyatamānasāyāḥ
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसानाम् saṁyatamānasānām
Locativo संयतमानसायाम् saṁyatamānasāyām
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसासु saṁyatamānasāsu