| Singular | Dual | Plural |
Nominativo |
संयतमानसा
saṁyatamānasā
|
संयतमानसे
saṁyatamānase
|
संयतमानसाः
saṁyatamānasāḥ
|
Vocativo |
संयतमानसे
saṁyatamānase
|
संयतमानसे
saṁyatamānase
|
संयतमानसाः
saṁyatamānasāḥ
|
Acusativo |
संयतमानसाम्
saṁyatamānasām
|
संयतमानसे
saṁyatamānase
|
संयतमानसाः
saṁyatamānasāḥ
|
Instrumental |
संयतमानसया
saṁyatamānasayā
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसाभिः
saṁyatamānasābhiḥ
|
Dativo |
संयतमानसायै
saṁyatamānasāyai
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसाभ्यः
saṁyatamānasābhyaḥ
|
Ablativo |
संयतमानसायाः
saṁyatamānasāyāḥ
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसाभ्यः
saṁyatamānasābhyaḥ
|
Genitivo |
संयतमानसायाः
saṁyatamānasāyāḥ
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसानाम्
saṁyatamānasānām
|
Locativo |
संयतमानसायाम्
saṁyatamānasāyām
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसासु
saṁyatamānasāsu
|