Sanskrit tools

Sanskrit declension


Declension of संयतवत् saṁyatavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Vocative संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Accusative संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Instrumental संयतवता saṁyatavatā
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भिः saṁyatavadbhiḥ
Dative संयतवते saṁyatavate
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Ablative संयतवतः saṁyatavataḥ
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Genitive संयतवतः saṁyatavataḥ
संयतवतोः saṁyatavatoḥ
संयतवताम् saṁyatavatām
Locative संयतवति saṁyatavati
संयतवतोः saṁyatavatoḥ
संयतवत्सु saṁyatavatsu