| Singular | Dual | Plural |
| Nominativo |
संयतवत्
saṁyatavat
|
संयतवती
saṁyatavatī
|
संयतवन्ति
saṁyatavanti
|
| Vocativo |
संयतवत्
saṁyatavat
|
संयतवती
saṁyatavatī
|
संयतवन्ति
saṁyatavanti
|
| Acusativo |
संयतवत्
saṁyatavat
|
संयतवती
saṁyatavatī
|
संयतवन्ति
saṁyatavanti
|
| Instrumental |
संयतवता
saṁyatavatā
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भिः
saṁyatavadbhiḥ
|
| Dativo |
संयतवते
saṁyatavate
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भ्यः
saṁyatavadbhyaḥ
|
| Ablativo |
संयतवतः
saṁyatavataḥ
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भ्यः
saṁyatavadbhyaḥ
|
| Genitivo |
संयतवतः
saṁyatavataḥ
|
संयतवतोः
saṁyatavatoḥ
|
संयतवताम्
saṁyatavatām
|
| Locativo |
संयतवति
saṁyatavati
|
संयतवतोः
saṁyatavatoḥ
|
संयतवत्सु
saṁyatavatsu
|