Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयतवत् saṁyatavat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Vocativo संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Acusativo संयतवत् saṁyatavat
संयतवती saṁyatavatī
संयतवन्ति saṁyatavanti
Instrumental संयतवता saṁyatavatā
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भिः saṁyatavadbhiḥ
Dativo संयतवते saṁyatavate
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Ablativo संयतवतः saṁyatavataḥ
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Genitivo संयतवतः saṁyatavataḥ
संयतवतोः saṁyatavatoḥ
संयतवताम् saṁyatavatām
Locativo संयतवति saṁyatavati
संयतवतोः saṁyatavatoḥ
संयतवत्सु saṁyatavatsu