Sanskrit tools

Sanskrit declension


Declension of समागन्तव्य samāgantavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागन्तव्यम् samāgantavyam
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Vocative समागन्तव्य samāgantavya
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Accusative समागन्तव्यम् samāgantavyam
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Instrumental समागन्तव्येन samāgantavyena
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्यैः samāgantavyaiḥ
Dative समागन्तव्याय samāgantavyāya
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्येभ्यः samāgantavyebhyaḥ
Ablative समागन्तव्यात् samāgantavyāt
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्येभ्यः samāgantavyebhyaḥ
Genitive समागन्तव्यस्य samāgantavyasya
समागन्तव्ययोः samāgantavyayoḥ
समागन्तव्यानाम् samāgantavyānām
Locative समागन्तव्ये samāgantavye
समागन्तव्ययोः samāgantavyayoḥ
समागन्तव्येषु samāgantavyeṣu