Herramientas de sánscrito

Declinación del sánscrito


Declinación de समागन्तव्य samāgantavya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समागन्तव्यम् samāgantavyam
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Vocativo समागन्तव्य samāgantavya
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Acusativo समागन्तव्यम् samāgantavyam
समागन्तव्ये samāgantavye
समागन्तव्यानि samāgantavyāni
Instrumental समागन्तव्येन samāgantavyena
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्यैः samāgantavyaiḥ
Dativo समागन्तव्याय samāgantavyāya
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्येभ्यः samāgantavyebhyaḥ
Ablativo समागन्तव्यात् samāgantavyāt
समागन्तव्याभ्याम् samāgantavyābhyām
समागन्तव्येभ्यः samāgantavyebhyaḥ
Genitivo समागन्तव्यस्य samāgantavyasya
समागन्तव्ययोः samāgantavyayoḥ
समागन्तव्यानाम् samāgantavyānām
Locativo समागन्तव्ये samāgantavye
समागन्तव्ययोः samāgantavyayoḥ
समागन्तव्येषु samāgantavyeṣu