| Singular | Dual | Plural |
Nominativo |
समागन्तव्यम्
samāgantavyam
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
Vocativo |
समागन्तव्य
samāgantavya
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
Acusativo |
समागन्तव्यम्
samāgantavyam
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
Instrumental |
समागन्तव्येन
samāgantavyena
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्यैः
samāgantavyaiḥ
|
Dativo |
समागन्तव्याय
samāgantavyāya
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्येभ्यः
samāgantavyebhyaḥ
|
Ablativo |
समागन्तव्यात्
samāgantavyāt
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्येभ्यः
samāgantavyebhyaḥ
|
Genitivo |
समागन्तव्यस्य
samāgantavyasya
|
समागन्तव्ययोः
samāgantavyayoḥ
|
समागन्तव्यानाम्
samāgantavyānām
|
Locativo |
समागन्तव्ये
samāgantavye
|
समागन्तव्ययोः
samāgantavyayoḥ
|
समागन्तव्येषु
samāgantavyeṣu
|