| Singular | Dual | Plural |
| Nominativo |
समागन्तव्यम्
samāgantavyam
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
| Vocativo |
समागन्तव्य
samāgantavya
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
| Acusativo |
समागन्तव्यम्
samāgantavyam
|
समागन्तव्ये
samāgantavye
|
समागन्तव्यानि
samāgantavyāni
|
| Instrumental |
समागन्तव्येन
samāgantavyena
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्यैः
samāgantavyaiḥ
|
| Dativo |
समागन्तव्याय
samāgantavyāya
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्येभ्यः
samāgantavyebhyaḥ
|
| Ablativo |
समागन्तव्यात्
samāgantavyāt
|
समागन्तव्याभ्याम्
samāgantavyābhyām
|
समागन्तव्येभ्यः
samāgantavyebhyaḥ
|
| Genitivo |
समागन्तव्यस्य
samāgantavyasya
|
समागन्तव्ययोः
samāgantavyayoḥ
|
समागन्तव्यानाम्
samāgantavyānām
|
| Locativo |
समागन्तव्ये
samāgantavye
|
समागन्तव्ययोः
samāgantavyayoḥ
|
समागन्तव्येषु
samāgantavyeṣu
|