Sanskrit tools

Sanskrit declension


Declension of समाचिता samācitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचिता samācitā
समाचिते samācite
समाचिताः samācitāḥ
Vocative समाचिते samācite
समाचिते samācite
समाचिताः samācitāḥ
Accusative समाचिताम् samācitām
समाचिते samācite
समाचिताः samācitāḥ
Instrumental समाचितया samācitayā
समाचिताभ्याम् samācitābhyām
समाचिताभिः samācitābhiḥ
Dative समाचितायै samācitāyai
समाचिताभ्याम् samācitābhyām
समाचिताभ्यः samācitābhyaḥ
Ablative समाचितायाः samācitāyāḥ
समाचिताभ्याम् samācitābhyām
समाचिताभ्यः samācitābhyaḥ
Genitive समाचितायाः samācitāyāḥ
समाचितयोः samācitayoḥ
समाचितानाम् samācitānām
Locative समाचितायाम् samācitāyām
समाचितयोः samācitayoḥ
समाचितासु samācitāsu