Singular | Dual | Plural | |
Nominative |
समाचिता
samācitā |
समाचिते
samācite |
समाचिताः
samācitāḥ |
Vocative |
समाचिते
samācite |
समाचिते
samācite |
समाचिताः
samācitāḥ |
Accusative |
समाचिताम्
samācitām |
समाचिते
samācite |
समाचिताः
samācitāḥ |
Instrumental |
समाचितया
samācitayā |
समाचिताभ्याम्
samācitābhyām |
समाचिताभिः
samācitābhiḥ |
Dative |
समाचितायै
samācitāyai |
समाचिताभ्याम्
samācitābhyām |
समाचिताभ्यः
samācitābhyaḥ |
Ablative |
समाचितायाः
samācitāyāḥ |
समाचिताभ्याम्
samācitābhyām |
समाचिताभ्यः
samācitābhyaḥ |
Genitive |
समाचितायाः
samācitāyāḥ |
समाचितयोः
samācitayoḥ |
समाचितानाम्
samācitānām |
Locative |
समाचितायाम्
samācitāyām |
समाचितयोः
samācitayoḥ |
समाचितासु
samācitāsu |