| Singular | Dual | Plural |
| Nominativo |
समाचिता
samācitā
|
समाचिते
samācite
|
समाचिताः
samācitāḥ
|
| Vocativo |
समाचिते
samācite
|
समाचिते
samācite
|
समाचिताः
samācitāḥ
|
| Acusativo |
समाचिताम्
samācitām
|
समाचिते
samācite
|
समाचिताः
samācitāḥ
|
| Instrumental |
समाचितया
samācitayā
|
समाचिताभ्याम्
samācitābhyām
|
समाचिताभिः
samācitābhiḥ
|
| Dativo |
समाचितायै
samācitāyai
|
समाचिताभ्याम्
samācitābhyām
|
समाचिताभ्यः
samācitābhyaḥ
|
| Ablativo |
समाचितायाः
samācitāyāḥ
|
समाचिताभ्याम्
samācitābhyām
|
समाचिताभ्यः
samācitābhyaḥ
|
| Genitivo |
समाचितायाः
samācitāyāḥ
|
समाचितयोः
samācitayoḥ
|
समाचितानाम्
samācitānām
|
| Locativo |
समाचितायाम्
samācitāyām
|
समाचितयोः
samācitayoḥ
|
समाचितासु
samācitāsu
|