Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाचिता samācitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाचिता samācitā
समाचिते samācite
समाचिताः samācitāḥ
Vocativo समाचिते samācite
समाचिते samācite
समाचिताः samācitāḥ
Acusativo समाचिताम् samācitām
समाचिते samācite
समाचिताः samācitāḥ
Instrumental समाचितया samācitayā
समाचिताभ्याम् samācitābhyām
समाचिताभिः samācitābhiḥ
Dativo समाचितायै samācitāyai
समाचिताभ्याम् samācitābhyām
समाचिताभ्यः samācitābhyaḥ
Ablativo समाचितायाः samācitāyāḥ
समाचिताभ्याम् samācitābhyām
समाचिताभ्यः samācitābhyaḥ
Genitivo समाचितायाः samācitāyāḥ
समाचितयोः samācitayoḥ
समाचितानाम् samācitānām
Locativo समाचितायाम् samācitāyām
समाचितयोः samācitayoḥ
समाचितासु samācitāsu