Sanskrit tools

Sanskrit declension


Declension of समाचित samācita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचितम् samācitam
समाचिते samācite
समाचितानि samācitāni
Vocative समाचित samācita
समाचिते samācite
समाचितानि samācitāni
Accusative समाचितम् samācitam
समाचिते samācite
समाचितानि samācitāni
Instrumental समाचितेन samācitena
समाचिताभ्याम् samācitābhyām
समाचितैः samācitaiḥ
Dative समाचिताय samācitāya
समाचिताभ्याम् samācitābhyām
समाचितेभ्यः samācitebhyaḥ
Ablative समाचितात् samācitāt
समाचिताभ्याम् samācitābhyām
समाचितेभ्यः samācitebhyaḥ
Genitive समाचितस्य samācitasya
समाचितयोः samācitayoḥ
समाचितानाम् samācitānām
Locative समाचिते samācite
समाचितयोः samācitayoḥ
समाचितेषु samāciteṣu