Singular | Dual | Plural | |
Nominative |
समाचितम्
samācitam |
समाचिते
samācite |
समाचितानि
samācitāni |
Vocative |
समाचित
samācita |
समाचिते
samācite |
समाचितानि
samācitāni |
Accusative |
समाचितम्
samācitam |
समाचिते
samācite |
समाचितानि
samācitāni |
Instrumental |
समाचितेन
samācitena |
समाचिताभ्याम्
samācitābhyām |
समाचितैः
samācitaiḥ |
Dative |
समाचिताय
samācitāya |
समाचिताभ्याम्
samācitābhyām |
समाचितेभ्यः
samācitebhyaḥ |
Ablative |
समाचितात्
samācitāt |
समाचिताभ्याम्
samācitābhyām |
समाचितेभ्यः
samācitebhyaḥ |
Genitive |
समाचितस्य
samācitasya |
समाचितयोः
samācitayoḥ |
समाचितानाम्
samācitānām |
Locative |
समाचिते
samācite |
समाचितयोः
samācitayoḥ |
समाचितेषु
samāciteṣu |