| Singular | Dual | Plural | |
| Nominativo |
समाचितम्
samācitam |
समाचिते
samācite |
समाचितानि
samācitāni |
| Vocativo |
समाचित
samācita |
समाचिते
samācite |
समाचितानि
samācitāni |
| Acusativo |
समाचितम्
samācitam |
समाचिते
samācite |
समाचितानि
samācitāni |
| Instrumental |
समाचितेन
samācitena |
समाचिताभ्याम्
samācitābhyām |
समाचितैः
samācitaiḥ |
| Dativo |
समाचिताय
samācitāya |
समाचिताभ्याम्
samācitābhyām |
समाचितेभ्यः
samācitebhyaḥ |
| Ablativo |
समाचितात्
samācitāt |
समाचिताभ्याम्
samācitābhyām |
समाचितेभ्यः
samācitebhyaḥ |
| Genitivo |
समाचितस्य
samācitasya |
समाचितयोः
samācitayoḥ |
समाचितानाम्
samācitānām |
| Locativo |
समाचिते
samācite |
समाचितयोः
samācitayoḥ |
समाचितेषु
samāciteṣu |