Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाचित samācita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाचितम् samācitam
समाचिते samācite
समाचितानि samācitāni
Vocativo समाचित samācita
समाचिते samācite
समाचितानि samācitāni
Acusativo समाचितम् samācitam
समाचिते samācite
समाचितानि samācitāni
Instrumental समाचितेन samācitena
समाचिताभ्याम् samācitābhyām
समाचितैः samācitaiḥ
Dativo समाचिताय samācitāya
समाचिताभ्याम् samācitābhyām
समाचितेभ्यः samācitebhyaḥ
Ablativo समाचितात् samācitāt
समाचिताभ्याम् samācitābhyām
समाचितेभ्यः samācitebhyaḥ
Genitivo समाचितस्य samācitasya
समाचितयोः samācitayoḥ
समाचितानाम् samācitānām
Locativo समाचिते samācite
समाचितयोः samācitayoḥ
समाचितेषु samāciteṣu