| Singular | Dual | Plural | |
| Nominative |
समातता
samātatā |
समातते
samātate |
समातताः
samātatāḥ |
| Vocative |
समातते
samātate |
समातते
samātate |
समातताः
samātatāḥ |
| Accusative |
समातताम्
samātatām |
समातते
samātate |
समातताः
samātatāḥ |
| Instrumental |
समाततया
samātatayā |
समातताभ्याम्
samātatābhyām |
समातताभिः
samātatābhiḥ |
| Dative |
समाततायै
samātatāyai |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
| Ablative |
समाततायाः
samātatāyāḥ |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
| Genitive |
समाततायाः
samātatāyāḥ |
समाततयोः
samātatayoḥ |
समाततानाम्
samātatānām |
| Locative |
समाततायाम्
samātatāyām |
समाततयोः
samātatayoḥ |
समाततासु
samātatāsu |