Sanskrit tools

Sanskrit declension


Declension of समातता samātatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समातता samātatā
समातते samātate
समातताः samātatāḥ
Vocative समातते samātate
समातते samātate
समातताः samātatāḥ
Accusative समातताम् samātatām
समातते samātate
समातताः samātatāḥ
Instrumental समाततया samātatayā
समातताभ्याम् samātatābhyām
समातताभिः samātatābhiḥ
Dative समाततायै samātatāyai
समातताभ्याम् samātatābhyām
समातताभ्यः samātatābhyaḥ
Ablative समाततायाः samātatāyāḥ
समातताभ्याम् samātatābhyām
समातताभ्यः samātatābhyaḥ
Genitive समाततायाः samātatāyāḥ
समाततयोः samātatayoḥ
समाततानाम् samātatānām
Locative समाततायाम् samātatāyām
समाततयोः samātatayoḥ
समाततासु samātatāsu