Singular | Dual | Plural | |
Nominativo |
समातता
samātatā |
समातते
samātate |
समातताः
samātatāḥ |
Vocativo |
समातते
samātate |
समातते
samātate |
समातताः
samātatāḥ |
Acusativo |
समातताम्
samātatām |
समातते
samātate |
समातताः
samātatāḥ |
Instrumental |
समाततया
samātatayā |
समातताभ्याम्
samātatābhyām |
समातताभिः
samātatābhiḥ |
Dativo |
समाततायै
samātatāyai |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
Ablativo |
समाततायाः
samātatāyāḥ |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
Genitivo |
समाततायाः
samātatāyāḥ |
समाततयोः
samātatayoḥ |
समाततानाम्
samātatānām |
Locativo |
समाततायाम्
samātatāyām |
समाततयोः
samātatayoḥ |
समाततासु
samātatāsu |