| Singular | Dual | Plural | |
| Nominativo |
समातता
samātatā |
समातते
samātate |
समातताः
samātatāḥ |
| Vocativo |
समातते
samātate |
समातते
samātate |
समातताः
samātatāḥ |
| Acusativo |
समातताम्
samātatām |
समातते
samātate |
समातताः
samātatāḥ |
| Instrumental |
समाततया
samātatayā |
समातताभ्याम्
samātatābhyām |
समातताभिः
samātatābhiḥ |
| Dativo |
समाततायै
samātatāyai |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
| Ablativo |
समाततायाः
samātatāyāḥ |
समातताभ्याम्
samātatābhyām |
समातताभ्यः
samātatābhyaḥ |
| Genitivo |
समाततायाः
samātatāyāḥ |
समाततयोः
samātatayoḥ |
समाततानाम्
samātatānām |
| Locativo |
समाततायाम्
samātatāyām |
समाततयोः
samātatayoḥ |
समाततासु
samātatāsu |