Singular | Dual | Plural | |
Nominative |
समातृका
samātṛkā |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Vocative |
समातृके
samātṛke |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Accusative |
समातृकाम्
samātṛkām |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Instrumental |
समातृकया
samātṛkayā |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभिः
samātṛkābhiḥ |
Dative |
समातृकायै
samātṛkāyai |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभ्यः
samātṛkābhyaḥ |
Ablative |
समातृकायाः
samātṛkāyāḥ |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभ्यः
samātṛkābhyaḥ |
Genitive |
समातृकायाः
samātṛkāyāḥ |
समातृकयोः
samātṛkayoḥ |
समातृकाणाम्
samātṛkāṇām |
Locative |
समातृकायाम्
samātṛkāyām |
समातृकयोः
samātṛkayoḥ |
समातृकासु
samātṛkāsu |