Sanskrit tools

Sanskrit declension


Declension of समातृका samātṛkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समातृका samātṛkā
समातृके samātṛke
समातृकाः samātṛkāḥ
Vocative समातृके samātṛke
समातृके samātṛke
समातृकाः samātṛkāḥ
Accusative समातृकाम् samātṛkām
समातृके samātṛke
समातृकाः samātṛkāḥ
Instrumental समातृकया samātṛkayā
समातृकाभ्याम् samātṛkābhyām
समातृकाभिः samātṛkābhiḥ
Dative समातृकायै samātṛkāyai
समातृकाभ्याम् samātṛkābhyām
समातृकाभ्यः samātṛkābhyaḥ
Ablative समातृकायाः samātṛkāyāḥ
समातृकाभ्याम् samātṛkābhyām
समातृकाभ्यः samātṛkābhyaḥ
Genitive समातृकायाः samātṛkāyāḥ
समातृकयोः samātṛkayoḥ
समातृकाणाम् samātṛkāṇām
Locative समातृकायाम् samātṛkāyām
समातृकयोः samātṛkayoḥ
समातृकासु samātṛkāsu