| Singular | Dual | Plural |
| Nominativo |
समातृका
samātṛkā
|
समातृके
samātṛke
|
समातृकाः
samātṛkāḥ
|
| Vocativo |
समातृके
samātṛke
|
समातृके
samātṛke
|
समातृकाः
samātṛkāḥ
|
| Acusativo |
समातृकाम्
samātṛkām
|
समातृके
samātṛke
|
समातृकाः
samātṛkāḥ
|
| Instrumental |
समातृकया
samātṛkayā
|
समातृकाभ्याम्
samātṛkābhyām
|
समातृकाभिः
samātṛkābhiḥ
|
| Dativo |
समातृकायै
samātṛkāyai
|
समातृकाभ्याम्
samātṛkābhyām
|
समातृकाभ्यः
samātṛkābhyaḥ
|
| Ablativo |
समातृकायाः
samātṛkāyāḥ
|
समातृकाभ्याम्
samātṛkābhyām
|
समातृकाभ्यः
samātṛkābhyaḥ
|
| Genitivo |
समातृकायाः
samātṛkāyāḥ
|
समातृकयोः
samātṛkayoḥ
|
समातृकाणाम्
samātṛkāṇām
|
| Locativo |
समातृकायाम्
samātṛkāyām
|
समातृकयोः
samātṛkayoḥ
|
समातृकासु
samātṛkāsu
|