Singular | Dual | Plural | |
Nominativo |
समातृका
samātṛkā |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Vocativo |
समातृके
samātṛke |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Acusativo |
समातृकाम्
samātṛkām |
समातृके
samātṛke |
समातृकाः
samātṛkāḥ |
Instrumental |
समातृकया
samātṛkayā |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभिः
samātṛkābhiḥ |
Dativo |
समातृकायै
samātṛkāyai |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभ्यः
samātṛkābhyaḥ |
Ablativo |
समातृकायाः
samātṛkāyāḥ |
समातृकाभ्याम्
samātṛkābhyām |
समातृकाभ्यः
samātṛkābhyaḥ |
Genitivo |
समातृकायाः
samātṛkāyāḥ |
समातृकयोः
samātṛkayoḥ |
समातृकाणाम्
samātṛkāṇām |
Locativo |
समातृकायाम्
samātṛkāyām |
समातृकयोः
samātṛkayoḥ |
समातृकासु
samātṛkāsu |