Sanskrit tools

Sanskrit declension


Declension of समाधित्व samādhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधित्वम् samādhitvam
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Vocative समाधित्व samādhitva
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Accusative समाधित्वम् samādhitvam
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Instrumental समाधित्वेन samādhitvena
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वैः samādhitvaiḥ
Dative समाधित्वाय samādhitvāya
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वेभ्यः samādhitvebhyaḥ
Ablative समाधित्वात् samādhitvāt
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वेभ्यः samādhitvebhyaḥ
Genitive समाधित्वस्य samādhitvasya
समाधित्वयोः samādhitvayoḥ
समाधित्वानाम् samādhitvānām
Locative समाधित्वे samādhitve
समाधित्वयोः samādhitvayoḥ
समाधित्वेषु samādhitveṣu