| Singular | Dual | Plural |
Nominativo |
समाधित्वम्
samādhitvam
|
समाधित्वे
samādhitve
|
समाधित्वानि
samādhitvāni
|
Vocativo |
समाधित्व
samādhitva
|
समाधित्वे
samādhitve
|
समाधित्वानि
samādhitvāni
|
Acusativo |
समाधित्वम्
samādhitvam
|
समाधित्वे
samādhitve
|
समाधित्वानि
samādhitvāni
|
Instrumental |
समाधित्वेन
samādhitvena
|
समाधित्वाभ्याम्
samādhitvābhyām
|
समाधित्वैः
samādhitvaiḥ
|
Dativo |
समाधित्वाय
samādhitvāya
|
समाधित्वाभ्याम्
samādhitvābhyām
|
समाधित्वेभ्यः
samādhitvebhyaḥ
|
Ablativo |
समाधित्वात्
samādhitvāt
|
समाधित्वाभ्याम्
samādhitvābhyām
|
समाधित्वेभ्यः
samādhitvebhyaḥ
|
Genitivo |
समाधित्वस्य
samādhitvasya
|
समाधित्वयोः
samādhitvayoḥ
|
समाधित्वानाम्
samādhitvānām
|
Locativo |
समाधित्वे
samādhitve
|
समाधित्वयोः
samādhitvayoḥ
|
समाधित्वेषु
samādhitveṣu
|