Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधित्व samādhitva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधित्वम् samādhitvam
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Vocativo समाधित्व samādhitva
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Acusativo समाधित्वम् samādhitvam
समाधित्वे samādhitve
समाधित्वानि samādhitvāni
Instrumental समाधित्वेन samādhitvena
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वैः samādhitvaiḥ
Dativo समाधित्वाय samādhitvāya
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वेभ्यः samādhitvebhyaḥ
Ablativo समाधित्वात् samādhitvāt
समाधित्वाभ्याम् samādhitvābhyām
समाधित्वेभ्यः samādhitvebhyaḥ
Genitivo समाधित्वस्य samādhitvasya
समाधित्वयोः samādhitvayoḥ
समाधित्वानाम् samādhitvānām
Locativo समाधित्वे samādhitve
समाधित्वयोः samādhitvayoḥ
समाधित्वेषु samādhitveṣu