Sanskrit tools

Sanskrit declension


Declension of समाधिनिष्ठ samādhiniṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिनिष्ठः samādhiniṣṭhaḥ
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठाः samādhiniṣṭhāḥ
Vocative समाधिनिष्ठ samādhiniṣṭha
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठाः samādhiniṣṭhāḥ
Accusative समाधिनिष्ठम् samādhiniṣṭham
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठान् samādhiniṣṭhān
Instrumental समाधिनिष्ठेन samādhiniṣṭhena
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठैः samādhiniṣṭhaiḥ
Dative समाधिनिष्ठाय samādhiniṣṭhāya
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठेभ्यः samādhiniṣṭhebhyaḥ
Ablative समाधिनिष्ठात् samādhiniṣṭhāt
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठेभ्यः samādhiniṣṭhebhyaḥ
Genitive समाधिनिष्ठस्य samādhiniṣṭhasya
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठानाम् samādhiniṣṭhānām
Locative समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठेषु samādhiniṣṭheṣu