| Singular | Dual | Plural |
Nominativo |
समाधिनिष्ठः
samādhiniṣṭhaḥ
|
समाधिनिष्ठौ
samādhiniṣṭhau
|
समाधिनिष्ठाः
samādhiniṣṭhāḥ
|
Vocativo |
समाधिनिष्ठ
samādhiniṣṭha
|
समाधिनिष्ठौ
samādhiniṣṭhau
|
समाधिनिष्ठाः
samādhiniṣṭhāḥ
|
Acusativo |
समाधिनिष्ठम्
samādhiniṣṭham
|
समाधिनिष्ठौ
samādhiniṣṭhau
|
समाधिनिष्ठान्
samādhiniṣṭhān
|
Instrumental |
समाधिनिष्ठेन
samādhiniṣṭhena
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठैः
samādhiniṣṭhaiḥ
|
Dativo |
समाधिनिष्ठाय
samādhiniṣṭhāya
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठेभ्यः
samādhiniṣṭhebhyaḥ
|
Ablativo |
समाधिनिष्ठात्
samādhiniṣṭhāt
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठेभ्यः
samādhiniṣṭhebhyaḥ
|
Genitivo |
समाधिनिष्ठस्य
samādhiniṣṭhasya
|
समाधिनिष्ठयोः
samādhiniṣṭhayoḥ
|
समाधिनिष्ठानाम्
samādhiniṣṭhānām
|
Locativo |
समाधिनिष्ठे
samādhiniṣṭhe
|
समाधिनिष्ठयोः
samādhiniṣṭhayoḥ
|
समाधिनिष्ठेषु
samādhiniṣṭheṣu
|