Herramientas de sánscrito

Declinación del sánscrito


Declinación de समाधिनिष्ठ samādhiniṣṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधिनिष्ठः samādhiniṣṭhaḥ
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठाः samādhiniṣṭhāḥ
Vocativo समाधिनिष्ठ samādhiniṣṭha
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठाः samādhiniṣṭhāḥ
Acusativo समाधिनिष्ठम् samādhiniṣṭham
समाधिनिष्ठौ samādhiniṣṭhau
समाधिनिष्ठान् samādhiniṣṭhān
Instrumental समाधिनिष्ठेन samādhiniṣṭhena
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठैः samādhiniṣṭhaiḥ
Dativo समाधिनिष्ठाय samādhiniṣṭhāya
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठेभ्यः samādhiniṣṭhebhyaḥ
Ablativo समाधिनिष्ठात् samādhiniṣṭhāt
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठेभ्यः samādhiniṣṭhebhyaḥ
Genitivo समाधिनिष्ठस्य samādhiniṣṭhasya
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठानाम् samādhiniṣṭhānām
Locativo समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठेषु samādhiniṣṭheṣu