Sanskrit tools

Sanskrit declension


Declension of समाधिनिष्ठा samādhiniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिनिष्ठा samādhiniṣṭhā
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Vocative समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Accusative समाधिनिष्ठाम् samādhiniṣṭhām
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Instrumental समाधिनिष्ठया samādhiniṣṭhayā
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभिः samādhiniṣṭhābhiḥ
Dative समाधिनिष्ठायै samādhiniṣṭhāyai
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभ्यः samādhiniṣṭhābhyaḥ
Ablative समाधिनिष्ठायाः samādhiniṣṭhāyāḥ
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभ्यः samādhiniṣṭhābhyaḥ
Genitive समाधिनिष्ठायाः samādhiniṣṭhāyāḥ
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठानाम् samādhiniṣṭhānām
Locative समाधिनिष्ठायाम् samādhiniṣṭhāyām
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठासु samādhiniṣṭhāsu