| Singular | Dual | Plural |
Nominativo |
समाधिनिष्ठा
samādhiniṣṭhā
|
समाधिनिष्ठे
samādhiniṣṭhe
|
समाधिनिष्ठाः
samādhiniṣṭhāḥ
|
Vocativo |
समाधिनिष्ठे
samādhiniṣṭhe
|
समाधिनिष्ठे
samādhiniṣṭhe
|
समाधिनिष्ठाः
samādhiniṣṭhāḥ
|
Acusativo |
समाधिनिष्ठाम्
samādhiniṣṭhām
|
समाधिनिष्ठे
samādhiniṣṭhe
|
समाधिनिष्ठाः
samādhiniṣṭhāḥ
|
Instrumental |
समाधिनिष्ठया
samādhiniṣṭhayā
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठाभिः
samādhiniṣṭhābhiḥ
|
Dativo |
समाधिनिष्ठायै
samādhiniṣṭhāyai
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठाभ्यः
samādhiniṣṭhābhyaḥ
|
Ablativo |
समाधिनिष्ठायाः
samādhiniṣṭhāyāḥ
|
समाधिनिष्ठाभ्याम्
samādhiniṣṭhābhyām
|
समाधिनिष्ठाभ्यः
samādhiniṣṭhābhyaḥ
|
Genitivo |
समाधिनिष्ठायाः
samādhiniṣṭhāyāḥ
|
समाधिनिष्ठयोः
samādhiniṣṭhayoḥ
|
समाधिनिष्ठानाम्
samādhiniṣṭhānām
|
Locativo |
समाधिनिष्ठायाम्
samādhiniṣṭhāyām
|
समाधिनिष्ठयोः
samādhiniṣṭhayoḥ
|
समाधिनिष्ठासु
samādhiniṣṭhāsu
|