Herramientas de sánscrito

Declinación del sánscrito


Declinación de समाधिनिष्ठा samādhiniṣṭhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधिनिष्ठा samādhiniṣṭhā
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Vocativo समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Acusativo समाधिनिष्ठाम् samādhiniṣṭhām
समाधिनिष्ठे samādhiniṣṭhe
समाधिनिष्ठाः samādhiniṣṭhāḥ
Instrumental समाधिनिष्ठया samādhiniṣṭhayā
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभिः samādhiniṣṭhābhiḥ
Dativo समाधिनिष्ठायै samādhiniṣṭhāyai
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभ्यः samādhiniṣṭhābhyaḥ
Ablativo समाधिनिष्ठायाः samādhiniṣṭhāyāḥ
समाधिनिष्ठाभ्याम् samādhiniṣṭhābhyām
समाधिनिष्ठाभ्यः samādhiniṣṭhābhyaḥ
Genitivo समाधिनिष्ठायाः samādhiniṣṭhāyāḥ
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठानाम् samādhiniṣṭhānām
Locativo समाधिनिष्ठायाम् samādhiniṣṭhāyām
समाधिनिष्ठयोः samādhiniṣṭhayoḥ
समाधिनिष्ठासु samādhiniṣṭhāsu