Sanskrit tools

Sanskrit declension


Declension of समाधिभङ्ग samādhibhaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिभङ्गः samādhibhaṅgaḥ
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गाः samādhibhaṅgāḥ
Vocative समाधिभङ्ग samādhibhaṅga
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गाः samādhibhaṅgāḥ
Accusative समाधिभङ्गम् samādhibhaṅgam
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गान् samādhibhaṅgān
Instrumental समाधिभङ्गेन samādhibhaṅgena
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गैः samādhibhaṅgaiḥ
Dative समाधिभङ्गाय samādhibhaṅgāya
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गेभ्यः samādhibhaṅgebhyaḥ
Ablative समाधिभङ्गात् samādhibhaṅgāt
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गेभ्यः samādhibhaṅgebhyaḥ
Genitive समाधिभङ्गस्य samādhibhaṅgasya
समाधिभङ्गयोः samādhibhaṅgayoḥ
समाधिभङ्गानाम् samādhibhaṅgānām
Locative समाधिभङ्गे samādhibhaṅge
समाधिभङ्गयोः samādhibhaṅgayoḥ
समाधिभङ्गेषु samādhibhaṅgeṣu