| Singular | Dual | Plural |
Nominative |
समाधिभङ्गः
samādhibhaṅgaḥ
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
Vocative |
समाधिभङ्ग
samādhibhaṅga
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
Accusative |
समाधिभङ्गम्
samādhibhaṅgam
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गान्
samādhibhaṅgān
|
Instrumental |
समाधिभङ्गेन
samādhibhaṅgena
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गैः
samādhibhaṅgaiḥ
|
Dative |
समाधिभङ्गाय
samādhibhaṅgāya
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
Ablative |
समाधिभङ्गात्
samādhibhaṅgāt
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
Genitive |
समाधिभङ्गस्य
samādhibhaṅgasya
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गानाम्
samādhibhaṅgānām
|
Locative |
समाधिभङ्गे
samādhibhaṅge
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गेषु
samādhibhaṅgeṣu
|