| Singular | Dual | Plural |
| Nominative |
समाधिभङ्गः
samādhibhaṅgaḥ
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
| Vocative |
समाधिभङ्ग
samādhibhaṅga
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
| Accusative |
समाधिभङ्गम्
samādhibhaṅgam
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गान्
samādhibhaṅgān
|
| Instrumental |
समाधिभङ्गेन
samādhibhaṅgena
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गैः
samādhibhaṅgaiḥ
|
| Dative |
समाधिभङ्गाय
samādhibhaṅgāya
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
| Ablative |
समाधिभङ्गात्
samādhibhaṅgāt
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
| Genitive |
समाधिभङ्गस्य
samādhibhaṅgasya
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गानाम्
samādhibhaṅgānām
|
| Locative |
समाधिभङ्गे
samādhibhaṅge
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गेषु
samādhibhaṅgeṣu
|