Herramientas de sánscrito

Declinación del sánscrito


Declinación de समाधिभङ्ग samādhibhaṅga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधिभङ्गः samādhibhaṅgaḥ
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गाः samādhibhaṅgāḥ
Vocativo समाधिभङ्ग samādhibhaṅga
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गाः samādhibhaṅgāḥ
Acusativo समाधिभङ्गम् samādhibhaṅgam
समाधिभङ्गौ samādhibhaṅgau
समाधिभङ्गान् samādhibhaṅgān
Instrumental समाधिभङ्गेन samādhibhaṅgena
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गैः samādhibhaṅgaiḥ
Dativo समाधिभङ्गाय samādhibhaṅgāya
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गेभ्यः samādhibhaṅgebhyaḥ
Ablativo समाधिभङ्गात् samādhibhaṅgāt
समाधिभङ्गाभ्याम् samādhibhaṅgābhyām
समाधिभङ्गेभ्यः samādhibhaṅgebhyaḥ
Genitivo समाधिभङ्गस्य samādhibhaṅgasya
समाधिभङ्गयोः samādhibhaṅgayoḥ
समाधिभङ्गानाम् samādhibhaṅgānām
Locativo समाधिभङ्गे samādhibhaṅge
समाधिभङ्गयोः samādhibhaṅgayoḥ
समाधिभङ्गेषु samādhibhaṅgeṣu