| Singular | Dual | Plural |
Nominativo |
समाधिभङ्गः
samādhibhaṅgaḥ
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
Vocativo |
समाधिभङ्ग
samādhibhaṅga
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गाः
samādhibhaṅgāḥ
|
Acusativo |
समाधिभङ्गम्
samādhibhaṅgam
|
समाधिभङ्गौ
samādhibhaṅgau
|
समाधिभङ्गान्
samādhibhaṅgān
|
Instrumental |
समाधिभङ्गेन
samādhibhaṅgena
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गैः
samādhibhaṅgaiḥ
|
Dativo |
समाधिभङ्गाय
samādhibhaṅgāya
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
Ablativo |
समाधिभङ्गात्
samādhibhaṅgāt
|
समाधिभङ्गाभ्याम्
samādhibhaṅgābhyām
|
समाधिभङ्गेभ्यः
samādhibhaṅgebhyaḥ
|
Genitivo |
समाधिभङ्गस्य
samādhibhaṅgasya
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गानाम्
samādhibhaṅgānām
|
Locativo |
समाधिभङ्गे
samādhibhaṅge
|
समाधिभङ्गयोः
samādhibhaṅgayoḥ
|
समाधिभङ्गेषु
samādhibhaṅgeṣu
|