Sanskrit tools

Sanskrit declension


Declension of सम्यगवबोध samyagavabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यगवबोधः samyagavabodhaḥ
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधाः samyagavabodhāḥ
Vocative सम्यगवबोध samyagavabodha
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधाः samyagavabodhāḥ
Accusative सम्यगवबोधम् samyagavabodham
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधान् samyagavabodhān
Instrumental सम्यगवबोधेन samyagavabodhena
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधैः samyagavabodhaiḥ
Dative सम्यगवबोधाय samyagavabodhāya
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधेभ्यः samyagavabodhebhyaḥ
Ablative सम्यगवबोधात् samyagavabodhāt
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधेभ्यः samyagavabodhebhyaḥ
Genitive सम्यगवबोधस्य samyagavabodhasya
सम्यगवबोधयोः samyagavabodhayoḥ
सम्यगवबोधानाम् samyagavabodhānām
Locative सम्यगवबोधे samyagavabodhe
सम्यगवबोधयोः samyagavabodhayoḥ
सम्यगवबोधेषु samyagavabodheṣu