| Singular | Dual | Plural |
Nominativo |
सम्यगवबोधः
samyagavabodhaḥ
|
सम्यगवबोधौ
samyagavabodhau
|
सम्यगवबोधाः
samyagavabodhāḥ
|
Vocativo |
सम्यगवबोध
samyagavabodha
|
सम्यगवबोधौ
samyagavabodhau
|
सम्यगवबोधाः
samyagavabodhāḥ
|
Acusativo |
सम्यगवबोधम्
samyagavabodham
|
सम्यगवबोधौ
samyagavabodhau
|
सम्यगवबोधान्
samyagavabodhān
|
Instrumental |
सम्यगवबोधेन
samyagavabodhena
|
सम्यगवबोधाभ्याम्
samyagavabodhābhyām
|
सम्यगवबोधैः
samyagavabodhaiḥ
|
Dativo |
सम्यगवबोधाय
samyagavabodhāya
|
सम्यगवबोधाभ्याम्
samyagavabodhābhyām
|
सम्यगवबोधेभ्यः
samyagavabodhebhyaḥ
|
Ablativo |
सम्यगवबोधात्
samyagavabodhāt
|
सम्यगवबोधाभ्याम्
samyagavabodhābhyām
|
सम्यगवबोधेभ्यः
samyagavabodhebhyaḥ
|
Genitivo |
सम्यगवबोधस्य
samyagavabodhasya
|
सम्यगवबोधयोः
samyagavabodhayoḥ
|
सम्यगवबोधानाम्
samyagavabodhānām
|
Locativo |
सम्यगवबोधे
samyagavabodhe
|
सम्यगवबोधयोः
samyagavabodhayoḥ
|
सम्यगवबोधेषु
samyagavabodheṣu
|