Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यगवबोध samyagavabodha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यगवबोधः samyagavabodhaḥ
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधाः samyagavabodhāḥ
Vocativo सम्यगवबोध samyagavabodha
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधाः samyagavabodhāḥ
Acusativo सम्यगवबोधम् samyagavabodham
सम्यगवबोधौ samyagavabodhau
सम्यगवबोधान् samyagavabodhān
Instrumental सम्यगवबोधेन samyagavabodhena
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधैः samyagavabodhaiḥ
Dativo सम्यगवबोधाय samyagavabodhāya
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधेभ्यः samyagavabodhebhyaḥ
Ablativo सम्यगवबोधात् samyagavabodhāt
सम्यगवबोधाभ्याम् samyagavabodhābhyām
सम्यगवबोधेभ्यः samyagavabodhebhyaḥ
Genitivo सम्यगवबोधस्य samyagavabodhasya
सम्यगवबोधयोः samyagavabodhayoḥ
सम्यगवबोधानाम् samyagavabodhānām
Locativo सम्यगवबोधे samyagavabodhe
सम्यगवबोधयोः samyagavabodhayoḥ
सम्यगवबोधेषु samyagavabodheṣu