| Singular | Dual | Plural |
Nominative |
सम्राडासन्दी
samrāḍāsandī
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्द्यः
samrāḍāsandyaḥ
|
Vocative |
सम्राडासन्दि
samrāḍāsandi
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्द्यः
samrāḍāsandyaḥ
|
Accusative |
सम्राडासन्दीम्
samrāḍāsandīm
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्दीः
samrāḍāsandīḥ
|
Instrumental |
सम्राडासन्द्या
samrāḍāsandyā
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभिः
samrāḍāsandībhiḥ
|
Dative |
सम्राडासन्द्यै
samrāḍāsandyai
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभ्यः
samrāḍāsandībhyaḥ
|
Ablative |
सम्राडासन्द्याः
samrāḍāsandyāḥ
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभ्यः
samrāḍāsandībhyaḥ
|
Genitive |
सम्राडासन्द्याः
samrāḍāsandyāḥ
|
सम्राडासन्द्योः
samrāḍāsandyoḥ
|
सम्राडासन्दीनाम्
samrāḍāsandīnām
|
Locative |
सम्राडासन्द्याम्
samrāḍāsandyām
|
सम्राडासन्द्योः
samrāḍāsandyoḥ
|
सम्राडासन्दीषु
samrāḍāsandīṣu
|