Sanskrit tools

Sanskrit declension


Declension of सम्राडासन्दी samrāḍāsandī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सम्राडासन्दी samrāḍāsandī
सम्राडासन्द्यौ samrāḍāsandyau
सम्राडासन्द्यः samrāḍāsandyaḥ
Vocative सम्राडासन्दि samrāḍāsandi
सम्राडासन्द्यौ samrāḍāsandyau
सम्राडासन्द्यः samrāḍāsandyaḥ
Accusative सम्राडासन्दीम् samrāḍāsandīm
सम्राडासन्द्यौ samrāḍāsandyau
सम्राडासन्दीः samrāḍāsandīḥ
Instrumental सम्राडासन्द्या samrāḍāsandyā
सम्राडासन्दीभ्याम् samrāḍāsandībhyām
सम्राडासन्दीभिः samrāḍāsandībhiḥ
Dative सम्राडासन्द्यै samrāḍāsandyai
सम्राडासन्दीभ्याम् samrāḍāsandībhyām
सम्राडासन्दीभ्यः samrāḍāsandībhyaḥ
Ablative सम्राडासन्द्याः samrāḍāsandyāḥ
सम्राडासन्दीभ्याम् samrāḍāsandībhyām
सम्राडासन्दीभ्यः samrāḍāsandībhyaḥ
Genitive सम्राडासन्द्याः samrāḍāsandyāḥ
सम्राडासन्द्योः samrāḍāsandyoḥ
सम्राडासन्दीनाम् samrāḍāsandīnām
Locative सम्राडासन्द्याम् samrāḍāsandyām
सम्राडासन्द्योः samrāḍāsandyoḥ
सम्राडासन्दीषु samrāḍāsandīṣu