| Singular | Dual | Plural |
Nominativo |
सम्राडासन्दी
samrāḍāsandī
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्द्यः
samrāḍāsandyaḥ
|
Vocativo |
सम्राडासन्दि
samrāḍāsandi
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्द्यः
samrāḍāsandyaḥ
|
Acusativo |
सम्राडासन्दीम्
samrāḍāsandīm
|
सम्राडासन्द्यौ
samrāḍāsandyau
|
सम्राडासन्दीः
samrāḍāsandīḥ
|
Instrumental |
सम्राडासन्द्या
samrāḍāsandyā
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभिः
samrāḍāsandībhiḥ
|
Dativo |
सम्राडासन्द्यै
samrāḍāsandyai
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभ्यः
samrāḍāsandībhyaḥ
|
Ablativo |
सम्राडासन्द्याः
samrāḍāsandyāḥ
|
सम्राडासन्दीभ्याम्
samrāḍāsandībhyām
|
सम्राडासन्दीभ्यः
samrāḍāsandībhyaḥ
|
Genitivo |
सम्राडासन्द्याः
samrāḍāsandyāḥ
|
सम्राडासन्द्योः
samrāḍāsandyoḥ
|
सम्राडासन्दीनाम्
samrāḍāsandīnām
|
Locativo |
सम्राडासन्द्याम्
samrāḍāsandyām
|
सम्राडासन्द्योः
samrāḍāsandyoḥ
|
सम्राडासन्दीषु
samrāḍāsandīṣu
|