Sanskrit tools

Sanskrit declension


Declension of सयावन् sayāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative सयाव sayāva
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Vocative सयाव sayāva
सयावन् sayāvan
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Accusative सयाव sayāva
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Instrumental सयाव्ना sayāvnā
सयावभ्याम् sayāvabhyām
सयावभिः sayāvabhiḥ
Dative सयाव्ने sayāvne
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Ablative सयाव्नः sayāvnaḥ
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Genitive सयाव्नः sayāvnaḥ
सयाव्नोः sayāvnoḥ
सयाव्नाम् sayāvnām
Locative सयाव्नि sayāvni
सयावनि sayāvani
सयाव्नोः sayāvnoḥ
सयावसु sayāvasu