Singular | Dual | Plural | |
Nominative |
सयाव
sayāva |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Vocative |
सयाव
sayāva सयावन् sayāvan |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Accusative |
सयाव
sayāva |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Instrumental |
सयाव्ना
sayāvnā |
सयावभ्याम्
sayāvabhyām |
सयावभिः
sayāvabhiḥ |
Dative |
सयाव्ने
sayāvne |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Ablative |
सयाव्नः
sayāvnaḥ |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Genitive |
सयाव्नः
sayāvnaḥ |
सयाव्नोः
sayāvnoḥ |
सयाव्नाम्
sayāvnām |
Locative |
सयाव्नि
sayāvni सयावनि sayāvani |
सयाव्नोः
sayāvnoḥ |
सयावसु
sayāvasu |