Singular | Dual | Plural | |
Nominativo |
सयाव
sayāva |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Vocativo |
सयाव
sayāva सयावन् sayāvan |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Acusativo |
सयाव
sayāva |
सयाव्नी
sayāvnī सयावनी sayāvanī |
सयावानि
sayāvāni |
Instrumental |
सयाव्ना
sayāvnā |
सयावभ्याम्
sayāvabhyām |
सयावभिः
sayāvabhiḥ |
Dativo |
सयाव्ने
sayāvne |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Ablativo |
सयाव्नः
sayāvnaḥ |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Genitivo |
सयाव्नः
sayāvnaḥ |
सयाव्नोः
sayāvnoḥ |
सयाव्नाम्
sayāvnām |
Locativo |
सयाव्नि
sayāvni सयावनि sayāvani |
सयाव्नोः
sayāvnoḥ |
सयावसु
sayāvasu |