Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सयावन् sayāvan, n.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo सयाव sayāva
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Vocativo सयाव sayāva
सयावन् sayāvan
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Acusativo सयाव sayāva
सयाव्नी sayāvnī
सयावनी sayāvanī
सयावानि sayāvāni
Instrumental सयाव्ना sayāvnā
सयावभ्याम् sayāvabhyām
सयावभिः sayāvabhiḥ
Dativo सयाव्ने sayāvne
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Ablativo सयाव्नः sayāvnaḥ
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Genitivo सयाव्नः sayāvnaḥ
सयाव्नोः sayāvnoḥ
सयाव्नाम् sayāvnām
Locativo सयाव्नि sayāvni
सयावनि sayāvani
सयाव्नोः sayāvnoḥ
सयावसु sayāvasu