Sanskrit tools

Sanskrit declension


Declension of सर्वलघ्वी sarvalaghvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वलघ्वी sarvalaghvī
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्व्यः sarvalaghvyaḥ
Vocative सर्वलघ्वि sarvalaghvi
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्व्यः sarvalaghvyaḥ
Accusative सर्वलघ्वीम् sarvalaghvīm
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्वीः sarvalaghvīḥ
Instrumental सर्वलघ्व्या sarvalaghvyā
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभिः sarvalaghvībhiḥ
Dative सर्वलघ्व्यै sarvalaghvyai
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभ्यः sarvalaghvībhyaḥ
Ablative सर्वलघ्व्याः sarvalaghvyāḥ
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभ्यः sarvalaghvībhyaḥ
Genitive सर्वलघ्व्याः sarvalaghvyāḥ
सर्वलघ्व्योः sarvalaghvyoḥ
सर्वलघ्वीनाम् sarvalaghvīnām
Locative सर्वलघ्व्याम् sarvalaghvyām
सर्वलघ्व्योः sarvalaghvyoḥ
सर्वलघ्वीषु sarvalaghvīṣu