| Singular | Dual | Plural |
Nominativo |
सर्वलघ्वी
sarvalaghvī
|
सर्वलघ्व्यौ
sarvalaghvyau
|
सर्वलघ्व्यः
sarvalaghvyaḥ
|
Vocativo |
सर्वलघ्वि
sarvalaghvi
|
सर्वलघ्व्यौ
sarvalaghvyau
|
सर्वलघ्व्यः
sarvalaghvyaḥ
|
Acusativo |
सर्वलघ्वीम्
sarvalaghvīm
|
सर्वलघ्व्यौ
sarvalaghvyau
|
सर्वलघ्वीः
sarvalaghvīḥ
|
Instrumental |
सर्वलघ्व्या
sarvalaghvyā
|
सर्वलघ्वीभ्याम्
sarvalaghvībhyām
|
सर्वलघ्वीभिः
sarvalaghvībhiḥ
|
Dativo |
सर्वलघ्व्यै
sarvalaghvyai
|
सर्वलघ्वीभ्याम्
sarvalaghvībhyām
|
सर्वलघ्वीभ्यः
sarvalaghvībhyaḥ
|
Ablativo |
सर्वलघ्व्याः
sarvalaghvyāḥ
|
सर्वलघ्वीभ्याम्
sarvalaghvībhyām
|
सर्वलघ्वीभ्यः
sarvalaghvībhyaḥ
|
Genitivo |
सर्वलघ्व्याः
sarvalaghvyāḥ
|
सर्वलघ्व्योः
sarvalaghvyoḥ
|
सर्वलघ्वीनाम्
sarvalaghvīnām
|
Locativo |
सर्वलघ्व्याम्
sarvalaghvyām
|
सर्वलघ्व्योः
sarvalaghvyoḥ
|
सर्वलघ्वीषु
sarvalaghvīṣu
|