Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलघ्वी sarvalaghvī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्वलघ्वी sarvalaghvī
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्व्यः sarvalaghvyaḥ
Vocativo सर्वलघ्वि sarvalaghvi
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्व्यः sarvalaghvyaḥ
Acusativo सर्वलघ्वीम् sarvalaghvīm
सर्वलघ्व्यौ sarvalaghvyau
सर्वलघ्वीः sarvalaghvīḥ
Instrumental सर्वलघ्व्या sarvalaghvyā
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभिः sarvalaghvībhiḥ
Dativo सर्वलघ्व्यै sarvalaghvyai
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभ्यः sarvalaghvībhyaḥ
Ablativo सर्वलघ्व्याः sarvalaghvyāḥ
सर्वलघ्वीभ्याम् sarvalaghvībhyām
सर्वलघ्वीभ्यः sarvalaghvībhyaḥ
Genitivo सर्वलघ्व्याः sarvalaghvyāḥ
सर्वलघ्व्योः sarvalaghvyoḥ
सर्वलघ्वीनाम् sarvalaghvīnām
Locativo सर्वलघ्व्याम् sarvalaghvyām
सर्वलघ्व्योः sarvalaghvyoḥ
सर्वलघ्वीषु sarvalaghvīṣu