Sanskrit tools

Sanskrit declension


Declension of सर्वलोकमयी sarvalokamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वलोकमयी sarvalokamayī
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमय्यः sarvalokamayyaḥ
Vocative सर्वलोकमयि sarvalokamayi
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमय्यः sarvalokamayyaḥ
Accusative सर्वलोकमयीम् sarvalokamayīm
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमयीः sarvalokamayīḥ
Instrumental सर्वलोकमय्या sarvalokamayyā
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभिः sarvalokamayībhiḥ
Dative सर्वलोकमय्यै sarvalokamayyai
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभ्यः sarvalokamayībhyaḥ
Ablative सर्वलोकमय्याः sarvalokamayyāḥ
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभ्यः sarvalokamayībhyaḥ
Genitive सर्वलोकमय्याः sarvalokamayyāḥ
सर्वलोकमय्योः sarvalokamayyoḥ
सर्वलोकमयीनाम् sarvalokamayīnām
Locative सर्वलोकमय्याम् sarvalokamayyām
सर्वलोकमय्योः sarvalokamayyoḥ
सर्वलोकमयीषु sarvalokamayīṣu