| Singular | Dual | Plural |
Nominative |
सर्वलोकमयी
sarvalokamayī
|
सर्वलोकमय्यौ
sarvalokamayyau
|
सर्वलोकमय्यः
sarvalokamayyaḥ
|
Vocative |
सर्वलोकमयि
sarvalokamayi
|
सर्वलोकमय्यौ
sarvalokamayyau
|
सर्वलोकमय्यः
sarvalokamayyaḥ
|
Accusative |
सर्वलोकमयीम्
sarvalokamayīm
|
सर्वलोकमय्यौ
sarvalokamayyau
|
सर्वलोकमयीः
sarvalokamayīḥ
|
Instrumental |
सर्वलोकमय्या
sarvalokamayyā
|
सर्वलोकमयीभ्याम्
sarvalokamayībhyām
|
सर्वलोकमयीभिः
sarvalokamayībhiḥ
|
Dative |
सर्वलोकमय्यै
sarvalokamayyai
|
सर्वलोकमयीभ्याम्
sarvalokamayībhyām
|
सर्वलोकमयीभ्यः
sarvalokamayībhyaḥ
|
Ablative |
सर्वलोकमय्याः
sarvalokamayyāḥ
|
सर्वलोकमयीभ्याम्
sarvalokamayībhyām
|
सर्वलोकमयीभ्यः
sarvalokamayībhyaḥ
|
Genitive |
सर्वलोकमय्याः
sarvalokamayyāḥ
|
सर्वलोकमय्योः
sarvalokamayyoḥ
|
सर्वलोकमयीनाम्
sarvalokamayīnām
|
Locative |
सर्वलोकमय्याम्
sarvalokamayyām
|
सर्वलोकमय्योः
sarvalokamayyoḥ
|
सर्वलोकमयीषु
sarvalokamayīṣu
|