Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलोकमयी sarvalokamayī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्वलोकमयी sarvalokamayī
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमय्यः sarvalokamayyaḥ
Vocativo सर्वलोकमयि sarvalokamayi
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमय्यः sarvalokamayyaḥ
Acusativo सर्वलोकमयीम् sarvalokamayīm
सर्वलोकमय्यौ sarvalokamayyau
सर्वलोकमयीः sarvalokamayīḥ
Instrumental सर्वलोकमय्या sarvalokamayyā
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभिः sarvalokamayībhiḥ
Dativo सर्वलोकमय्यै sarvalokamayyai
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभ्यः sarvalokamayībhyaḥ
Ablativo सर्वलोकमय्याः sarvalokamayyāḥ
सर्वलोकमयीभ्याम् sarvalokamayībhyām
सर्वलोकमयीभ्यः sarvalokamayībhyaḥ
Genitivo सर्वलोकमय्याः sarvalokamayyāḥ
सर्वलोकमय्योः sarvalokamayyoḥ
सर्वलोकमयीनाम् sarvalokamayīnām
Locativo सर्वलोकमय्याम् sarvalokamayyām
सर्वलोकमय्योः sarvalokamayyoḥ
सर्वलोकमयीषु sarvalokamayīṣu