Sanskrit tools

Sanskrit declension


Declension of सर्वलोहिता sarvalohitā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोहिताः sarvalohitāḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Vocative सर्वलोहिताः sarvalohitāḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Accusative सर्वलोहिताम् sarvalohitām
सर्वलोहितौ sarvalohitau
सर्वलोहितः sarvalohitaḥ
Instrumental सर्वलोहिता sarvalohitā
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभिः sarvalohitābhiḥ
Dative सर्वलोहिते sarvalohite
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभ्यः sarvalohitābhyaḥ
Ablative सर्वलोहितः sarvalohitaḥ
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभ्यः sarvalohitābhyaḥ
Genitive सर्वलोहितः sarvalohitaḥ
सर्वलोहितोः sarvalohitoḥ
सर्वलोहिताम् sarvalohitām
Locative सर्वलोहिति sarvalohiti
सर्वलोहितोः sarvalohitoḥ
सर्वलोहितासु sarvalohitāsu