| Singular | Dual | Plural |
Nominativo |
सर्वलोहिताः
sarvalohitāḥ
|
सर्वलोहितौ
sarvalohitau
|
सर्वलोहिताः
sarvalohitāḥ
|
Vocativo |
सर्वलोहिताः
sarvalohitāḥ
|
सर्वलोहितौ
sarvalohitau
|
सर्वलोहिताः
sarvalohitāḥ
|
Acusativo |
सर्वलोहिताम्
sarvalohitām
|
सर्वलोहितौ
sarvalohitau
|
सर्वलोहितः
sarvalohitaḥ
|
Instrumental |
सर्वलोहिता
sarvalohitā
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहिताभिः
sarvalohitābhiḥ
|
Dativo |
सर्वलोहिते
sarvalohite
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहिताभ्यः
sarvalohitābhyaḥ
|
Ablativo |
सर्वलोहितः
sarvalohitaḥ
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहिताभ्यः
sarvalohitābhyaḥ
|
Genitivo |
सर्वलोहितः
sarvalohitaḥ
|
सर्वलोहितोः
sarvalohitoḥ
|
सर्वलोहिताम्
sarvalohitām
|
Locativo |
सर्वलोहिति
sarvalohiti
|
सर्वलोहितोः
sarvalohitoḥ
|
सर्वलोहितासु
sarvalohitāsu
|