Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोहिता sarvalohitā, f.

Referencia(s) (en inglés): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोहिताः sarvalohitāḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Vocativo सर्वलोहिताः sarvalohitāḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Acusativo सर्वलोहिताम् sarvalohitām
सर्वलोहितौ sarvalohitau
सर्वलोहितः sarvalohitaḥ
Instrumental सर्वलोहिता sarvalohitā
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभिः sarvalohitābhiḥ
Dativo सर्वलोहिते sarvalohite
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभ्यः sarvalohitābhyaḥ
Ablativo सर्वलोहितः sarvalohitaḥ
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहिताभ्यः sarvalohitābhyaḥ
Genitivo सर्वलोहितः sarvalohitaḥ
सर्वलोहितोः sarvalohitoḥ
सर्वलोहिताम् sarvalohitām
Locativo सर्वलोहिति sarvalohiti
सर्वलोहितोः sarvalohitoḥ
सर्वलोहितासु sarvalohitāsu