Sanskrit tools

Sanskrit declension


Declension of सर्वविषया sarvaviṣayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविषया sarvaviṣayā
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Vocative सर्वविषये sarvaviṣaye
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Accusative सर्वविषयाम् sarvaviṣayām
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Instrumental सर्वविषयया sarvaviṣayayā
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभिः sarvaviṣayābhiḥ
Dative सर्वविषयायै sarvaviṣayāyai
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभ्यः sarvaviṣayābhyaḥ
Ablative सर्वविषयायाः sarvaviṣayāyāḥ
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभ्यः sarvaviṣayābhyaḥ
Genitive सर्वविषयायाः sarvaviṣayāyāḥ
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयाणाम् sarvaviṣayāṇām
Locative सर्वविषयायाम् sarvaviṣayāyām
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयासु sarvaviṣayāsu