| Singular | Dual | Plural |
Nominativo |
सर्वविषया
sarvaviṣayā
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाः
sarvaviṣayāḥ
|
Vocativo |
सर्वविषये
sarvaviṣaye
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाः
sarvaviṣayāḥ
|
Acusativo |
सर्वविषयाम्
sarvaviṣayām
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाः
sarvaviṣayāḥ
|
Instrumental |
सर्वविषयया
sarvaviṣayayā
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयाभिः
sarvaviṣayābhiḥ
|
Dativo |
सर्वविषयायै
sarvaviṣayāyai
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयाभ्यः
sarvaviṣayābhyaḥ
|
Ablativo |
सर्वविषयायाः
sarvaviṣayāyāḥ
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयाभ्यः
sarvaviṣayābhyaḥ
|
Genitivo |
सर्वविषयायाः
sarvaviṣayāyāḥ
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयाणाम्
sarvaviṣayāṇām
|
Locativo |
सर्वविषयायाम्
sarvaviṣayāyām
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयासु
sarvaviṣayāsu
|