Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविषया sarvaviṣayā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविषया sarvaviṣayā
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Vocativo सर्वविषये sarvaviṣaye
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Acusativo सर्वविषयाम् sarvaviṣayām
सर्वविषये sarvaviṣaye
सर्वविषयाः sarvaviṣayāḥ
Instrumental सर्वविषयया sarvaviṣayayā
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभिः sarvaviṣayābhiḥ
Dativo सर्वविषयायै sarvaviṣayāyai
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभ्यः sarvaviṣayābhyaḥ
Ablativo सर्वविषयायाः sarvaviṣayāyāḥ
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयाभ्यः sarvaviṣayābhyaḥ
Genitivo सर्वविषयायाः sarvaviṣayāyāḥ
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयाणाम् sarvaviṣayāṇām
Locativo सर्वविषयायाम् sarvaviṣayāyām
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयासु sarvaviṣayāsu